दसशील
१) पाणतिपाता वेरमणी-
सिक्खापदं समादियामि
२) आदिन्नादाना वेरमणी-
सिक्खापदं समादियामि
३) अब्रह्मचर्या
वेरमणी- सिक्खापदं समादियामि
४) मुसावादा वेरमणी -
सिक्खापदं समादियामि
५) सुरा-मेरय-मज्ज
पमादठाणा वेरमणी -सिक्खापदं समादियामि
६) विकाल भोजना वेरमणी
-सिक्खापदं समादियामि
७) नचगीत-वादितं
विसुक्ख दसना वेरमणी -सिक्खापदं समादियामि
८) माला-गंध-विलेपन
धारण मंडण विभुसणावेरमणी- सिक्खापदं समादियामि
९) उच्चासयना महासयना
वेरमणी – सिक्खापदं समादियामि
१०)जात-रुप-रजत पटिगहना
वेरमणी- सिक्खापदं समादियामि
Comments
Post a Comment
if you have any doubts plesase let me know