धम्मध्वज
वंदना
वजिर संघात कायस्स अङगीरस्स तादिनो ।
केस मस्सु ही अक्खिनं निलट्टाने हि रस्सियो ।
निलवण्णा निच्छरन्ति अनन्त काल भूदके ||१||
वजिर संघात कायस्स अङगीरस्स तादिनो ।
छबी तो चेब्ब अक्खिनं पितट्टाने हि रस्सियो ।
पितवण्णा निच्छरन्ति अनन्त काल भूदके ||२||
वजिर संघात कायस्स अङगीरस्स तादिनो।
मस्सलोहित अखिनं, रत्तट्टाने हि रस्सियो ।
रत्तवण्णा निच्छरन्ति अनन्त काल भूदके ||३||
वजिर संघात कायस्स अङगीरस्स तादिनो।
अठ्ठदन्ते हि अक्खिनं सेतट्टाने हि रस्सियो ।
सेतवण्णा निच्छरन्ति अनन्त काल भूदके ।।४।।
वजिर संघात कायस्स अङगीरस्स तादिनो।
तेसं तेसं सरीरानं नानाट्टाने हि रस्सियो ।
प्रभस्सरा निच्छरन्ति अनन्त काल भूदके ।।५।।
वजिर संघात कायस्स अङगीरस्स तादिनो।
एवं सब्बनं रस्सिहि निच्छरन्ति दिसो दिसं ।
अनंत अधो उद्ध च अम तवं मनोहरं ।
काया वाचा चित्तेन अडिगरस्स नामामहं ।।६।।
Comments
Post a Comment
if you have any doubts plesase let me know