जयमङ.गल
अठ्ठगाथा
गिरीमेखलं उदित-घोर-ससेन-मारं ।
दानादिधम्मविधिना जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमङगलनि ।।१।।
मारातिरेक -मभियुज्झित सब्बरति,
घोरम्पनालवक मक्खमथद्ध - यक्खं ।
खन्ती सुदन्तविधिना जितवा मुनिन्दो।
तं तेजसा भवतु ते जयमङगलानि ।।२।।
नालागिरी गजवरं अतिमत्तभूतं,
दावाग्गि चक्कमसनीव सुदारुणन्तं ।
मेत्तम्बुसेक विधिना जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमङगलनि ||३||
उक्खित्त खग्गमतिहत्थ सुदारूणन्तं,
धावन्ति योजनपथङगुलि - मालवन्तं ।
इद्धीभिसङगखत मनो जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमंङलगनि ।।४।
कत्वान कठ्ठमुदरं इव गम्भिनिया,
चित्राय दुठ्ठवचनं जनकाय मज्झे,
सन्तेन सोम विधिना जितवा मुनिन्दो,
तं तेजसा भवतु ते
जयमङगलनि ।।५।।
सच्चं विहाय -
मतिसच्चक वादकेतुं
वादाभिरोपितमनं
अतिअन्धभूतं ।
पञापदीपजलितो
जितवा मुनिन्दो,
तं तेजसा भवतु ते
जयमङगलनि ||६||
नन्दोपनन्द -
भुजगं विवुधं महिद्धि,
पुत्तेन थेर
भुजगेन दमापयन्तो ।
इद्धपदेस विधिना
जितवा मुनिन्दो,
तं तेजसा भवतु ते
जयमङगलनि ।।७।।
दुग्गाहदिठ्ठि
भुजगेन सुदठ्ठ हत्थं,
ब्रह्मविसुद्धि
जुतिमिद्धि बकाभिधानं
आणागदेन विधिना
जितवा मुनिन्दो,
तं तेजसा भवतु ते
जयमङगलनि ।।८।।
एतापि बुद्ध
जयमङगल अठ्ठगाथा
यो वाचको दिनदिने
सरते मतन्दि ।
हित्वाननेक
विविधांनि चुपद्दवानि,
मोक्खं सुखं
अधिगमेय्य नरोसपञो ।।९।।
Comments
Post a Comment
if you have any doubts plesase let me know