पत्तीदान
इदंनो जातीनं होतु, सुखिता होन्तु जातयो । ( त्रिवार )
उन्नमे उदकं वर्ल्ड यथा निन्नं पवत्तति ।
एवमेव इत्तो दिन्नं पेतानं उपकप्पति ।। १ ।।
यथा वारिवहा पूरा, परीपुरेन्ति सागरं ।
एवमेव इत्तो दिन्नं पेतानं उपकप्पति ।। २ ।।
इच्छितं पत्थितं तुम्हं खिप्पमेव समिज्झतु |
सब्बे पुरेन्तु चित्तसंकप्पा चन्दो पन्नरसो यथा ।। ३ ।।
आयुरारोग्य सम्पति, सब्बसम्पतिमेवच ।
ततो निब्बाण सम्पति, इमीना ते समिज्झतू ।। ४||
अनिच्चा वत सङखारा उप्पादवय-धम्मिनो
उप्पज्जित्वा निरुज्झन्ति तेसं वूपसमो सुखो
कालकतानं आम्हाकं ज्ञातीन पुञत्था इमं
भिक्खं भिक्खू संघस्स देमं ।। ५ ।।
Comments
Post a Comment
if you have any doubts plesase let me know