प्रतिज्ञा अठ्ठ गुणो सचित्तं । बुद्ध गुणो अनन्तो । धम्म गुणो अनन्तो। संघ गुणो अनन्तो । माता पिता गुणो अनन्तो । आचार्य गुणो अनन्तो । आशिर्वाद भवतु सब्ब मङगलं रक्खन्तु सब्ब देवता ।। सब्ब बुद्धानुभावेन सदा सोत्थि भवन्तु ते ।। १ ।। भवतु सब्ब मङगलं रक्खन्तु सब्ब देवता ।। सब्ब धम्मानुभावेन सदा सोत्थि भवन्तु ते ।। २ ।। भवतु सब्ब मङगलं रक्खन्तु सब्ब देवता ।। सब्ब सङघानुभोवन सदा सोत्थि भवन्तु ते ।। ३ ।। इच्छितं पत्थितं तुम्हं खिप्पमेवसमिज्झतू ।। सब्बे पुरेन्तु चित्तसंकप्पा चन्दोपन्नरसो यथा ।। ४ ।। आयुरारोग्य सम्पति सब्ब सम्पति मेवच ।। ततो निब्बाण सम्पति इमिना ते समिज्झतू ।। ५ ।। साधू s साधू s साधू s सरणत्तय नत्थिमे सरणं अनं , बुद्धो मे सरणं वरं । एतेन सच्चवज्जेन , हो तु मे जयमङगलं ।। नत्थिमे सरणं अनं , धम्मो मे सरणं वरं । एतेन सच्चवज्जेन , हो तु मे जयमङगलं ।। नत्थिमे सरणं अनं , संघो मे सरणं वरं । एतेन सच्चवज्जेन , हो तु मे जयमङगलं ।। साधू s साधू s साधू s